B 310-33 Kavikarpaṭī(ka)racanā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 310/33
Title: Kavikarpaṭī[ka]racanā
Dimensions: 27.1 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1664
Acc No.: NAK 3/65
Remarks:


Reel No. B 310-33 Inventory No. 32412

Title Kavikarpaṭīracanā

Author Śaṃkoddhāra

Subject Chanda

Language Sanskrit

Text Features Chanda and alaṅkāra.

Reference SSP, p. 17a, no. 835

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.1 x 10.0 cm

Folios 11

Lines per Folio 8–9

Foliation figures in the upper left-hand and lower right-hand margin of the verso, benath the marginal title: ka. ka . ṭī and rāma

Scribe Saktivallabha

Date of Copying ŚS 1664

Place of Deposit NAK

Accession No. 3/65

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yaḥ svātantryasudhānidhānakalaśaḥ sāhityaratnālayaḥ

sānaṃdasphuragadyapadyaracanā prāgalbhyaśabdodayaḥ ||

yad vākyāmṛtapūrapūrṇavadanaḥ sad vṛṃdacaṃdrodayas

tasyeyaṃ kavikarpaṭīkaracanā kaṃtḥe pratiṣtḥāpyatāṃ || 1 ||

yatrādimāṃ kaṃṭagatāṃ vidhāya śrutopadeśad viditopadeśaḥ ||

ajñātaśabdārthaviniścayopi ślokaṃ karotyeva sabhāsu śīghraṃ || 2 ||

ādau tāvad anuṣṭupchaṃdasā caṃdravarṇanam ārabhyate ||

tatrādau prathamapāde paṃcākṣhara nāmāni || (fol. 1v1–5)

End

śrībhiḥ prasanno guṇaiḥ | puṇyānmanāmagradhīḥ | caturthapāde dvādaśākṣharāṇi | tarkodarkaviśuddhaśuddhavirataḥ | śreyānsarvajaneṣu nirmalamatiḥ | sātyānirjitaśatrusāranivahaḥ | punaḥ saptākṣharāṇi | vāgīśvaroyaṃ nṛpaḥ | śrībhīmaseno nṛpaḥ | jīyādayaṃ bhūpatiḥ | bhītyopamālokyatāṃ || vijñānapārāyana(!) | viddvānayaṃ rājate || (fol. 11r4–7)

Colophon

iti śrīkavirāja śṃkoddhāraviracite kavi karpaṭī racanā samāptaṃ || ||(!)

śrīśāke 1664 || saktivallabhena likhitaṃ || || (fol. 11r7–8)

Microfilm Details

Reel No. B310/33

Date of Filming 05-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-08-2003

Bibliography