B 310-33 Kavikarpaṭī(ka)racanā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 310/33
Title: Kavikarpaṭī[ka]racanā
Dimensions: 27.1 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1664
Acc No.: NAK 3/65
Remarks:
Reel No. B 310-33 Inventory No. 32412
Title Kavikarpaṭīracanā
Author Śaṃkoddhāra
Subject Chanda
Language Sanskrit
Text Features Chanda and alaṅkāra.
Reference SSP, p. 17a, no. 835
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.1 x 10.0 cm
Folios 11
Lines per Folio 8–9
Foliation figures in the upper left-hand and lower right-hand margin of the verso, benath the marginal title: ka. ka . ṭī and rāma
Scribe Saktivallabha
Date of Copying ŚS 1664
Place of Deposit NAK
Accession No. 3/65
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yaḥ svātantryasudhānidhānakalaśaḥ sāhityaratnālayaḥ
sānaṃdasphuragadyapadyaracanā prāgalbhyaśabdodayaḥ ||
yad vākyāmṛtapūrapūrṇavadanaḥ sad vṛṃdacaṃdrodayas
tasyeyaṃ kavikarpaṭīkaracanā kaṃtḥe pratiṣtḥāpyatāṃ || 1 ||
yatrādimāṃ kaṃṭagatāṃ vidhāya śrutopadeśad viditopadeśaḥ ||
ajñātaśabdārthaviniścayopi ślokaṃ karotyeva sabhāsu śīghraṃ || 2 ||
ādau tāvad anuṣṭupchaṃdasā caṃdravarṇanam ārabhyate ||
tatrādau prathamapāde paṃcākṣhara nāmāni || (fol. 1v1–5)
End
śrībhiḥ prasanno guṇaiḥ | puṇyānmanāmagradhīḥ | caturthapāde dvādaśākṣharāṇi | tarkodarkaviśuddhaśuddhavirataḥ | śreyānsarvajaneṣu nirmalamatiḥ | sātyānirjitaśatrusāranivahaḥ | punaḥ saptākṣharāṇi | vāgīśvaroyaṃ nṛpaḥ | śrībhīmaseno nṛpaḥ | jīyādayaṃ bhūpatiḥ | bhītyopamālokyatāṃ || vijñānapārāyana(!) | viddvānayaṃ rājate || (fol. 11r4–7)
Colophon
iti śrīkavirāja śṃkoddhāraviracite kavi karpaṭī racanā samāptaṃ || ||(!)
śrīśāke 1664 || saktivallabhena likhitaṃ || || (fol. 11r7–8)
Microfilm Details
Reel No. B310/33
Date of Filming 05-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-08-2003
Bibliography